Declension table of ?praṇidheya

Deva

MasculineSingularDualPlural
Nominativepraṇidheyaḥ praṇidheyau praṇidheyāḥ
Vocativepraṇidheya praṇidheyau praṇidheyāḥ
Accusativepraṇidheyam praṇidheyau praṇidheyān
Instrumentalpraṇidheyena praṇidheyābhyām praṇidheyaiḥ praṇidheyebhiḥ
Dativepraṇidheyāya praṇidheyābhyām praṇidheyebhyaḥ
Ablativepraṇidheyāt praṇidheyābhyām praṇidheyebhyaḥ
Genitivepraṇidheyasya praṇidheyayoḥ praṇidheyānām
Locativepraṇidheye praṇidheyayoḥ praṇidheyeṣu

Compound praṇidheya -

Adverb -praṇidheyam -praṇidheyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria