Declension table of ?praṇenīDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | praṇenīḥ | praṇenyā | praṇenyaḥ |
Vocative | praṇenīḥ praṇeni | praṇenyā | praṇenyaḥ |
Accusative | praṇenyam | praṇenyā | praṇenyaḥ |
Instrumental | praṇenyā | praṇenībhyām | praṇenībhiḥ |
Dative | praṇenye | praṇenībhyām | praṇenībhyaḥ |
Ablative | praṇenyaḥ | praṇenībhyām | praṇenībhyaḥ |
Genitive | praṇenyaḥ | praṇenyoḥ | praṇenīnām |
Locative | praṇenyi praṇenyām | praṇenyoḥ | praṇenīṣu |