Declension table of ?piśācavidyāvedaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | piśācavidyāvedaḥ | piśācavidyāvedau | piśācavidyāvedāḥ |
Vocative | piśācavidyāveda | piśācavidyāvedau | piśācavidyāvedāḥ |
Accusative | piśācavidyāvedam | piśācavidyāvedau | piśācavidyāvedān |
Instrumental | piśācavidyāvedena | piśācavidyāvedābhyām | piśācavidyāvedaiḥ piśācavidyāvedebhiḥ |
Dative | piśācavidyāvedāya | piśācavidyāvedābhyām | piśācavidyāvedebhyaḥ |
Ablative | piśācavidyāvedāt | piśācavidyāvedābhyām | piśācavidyāvedebhyaḥ |
Genitive | piśācavidyāvedasya | piśācavidyāvedayoḥ | piśācavidyāvedānām |
Locative | piśācavidyāvede | piśācavidyāvedayoḥ | piśācavidyāvedeṣu |