Declension table of ?piśācavṛkṣaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | piśācavṛkṣaḥ | piśācavṛkṣau | piśācavṛkṣāḥ |
Vocative | piśācavṛkṣa | piśācavṛkṣau | piśācavṛkṣāḥ |
Accusative | piśācavṛkṣam | piśācavṛkṣau | piśācavṛkṣān |
Instrumental | piśācavṛkṣeṇa | piśācavṛkṣābhyām | piśācavṛkṣaiḥ piśācavṛkṣebhiḥ |
Dative | piśācavṛkṣāya | piśācavṛkṣābhyām | piśācavṛkṣebhyaḥ |
Ablative | piśācavṛkṣāt | piśācavṛkṣābhyām | piśācavṛkṣebhyaḥ |
Genitive | piśācavṛkṣasya | piśācavṛkṣayoḥ | piśācavṛkṣāṇām |
Locative | piśācavṛkṣe | piśācavṛkṣayoḥ | piśācavṛkṣeṣu |