Declension table of ?pitṛghātinDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pitṛghātī | pitṛghātinau | pitṛghātinaḥ |
Vocative | pitṛghātin | pitṛghātinau | pitṛghātinaḥ |
Accusative | pitṛghātinam | pitṛghātinau | pitṛghātinaḥ |
Instrumental | pitṛghātinā | pitṛghātibhyām | pitṛghātibhiḥ |
Dative | pitṛghātine | pitṛghātibhyām | pitṛghātibhyaḥ |
Ablative | pitṛghātinaḥ | pitṛghātibhyām | pitṛghātibhyaḥ |
Genitive | pitṛghātinaḥ | pitṛghātinoḥ | pitṛghātinām |
Locative | pitṛghātini | pitṛghātinoḥ | pitṛghātiṣu |