Declension table of ?pikabāndhavaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pikabāndhavaḥ | pikabāndhavau | pikabāndhavāḥ |
Vocative | pikabāndhava | pikabāndhavau | pikabāndhavāḥ |
Accusative | pikabāndhavam | pikabāndhavau | pikabāndhavān |
Instrumental | pikabāndhavena | pikabāndhavābhyām | pikabāndhavaiḥ pikabāndhavebhiḥ |
Dative | pikabāndhavāya | pikabāndhavābhyām | pikabāndhavebhyaḥ |
Ablative | pikabāndhavāt | pikabāndhavābhyām | pikabāndhavebhyaḥ |
Genitive | pikabāndhavasya | pikabāndhavayoḥ | pikabāndhavānām |
Locative | pikabāndhave | pikabāndhavayoḥ | pikabāndhaveṣu |