Declension table of ?pikabāndhava

Deva

MasculineSingularDualPlural
Nominativepikabāndhavaḥ pikabāndhavau pikabāndhavāḥ
Vocativepikabāndhava pikabāndhavau pikabāndhavāḥ
Accusativepikabāndhavam pikabāndhavau pikabāndhavān
Instrumentalpikabāndhavena pikabāndhavābhyām pikabāndhavaiḥ pikabāndhavebhiḥ
Dativepikabāndhavāya pikabāndhavābhyām pikabāndhavebhyaḥ
Ablativepikabāndhavāt pikabāndhavābhyām pikabāndhavebhyaḥ
Genitivepikabāndhavasya pikabāndhavayoḥ pikabāndhavānām
Locativepikabāndhave pikabāndhavayoḥ pikabāndhaveṣu

Compound pikabāndhava -

Adverb -pikabāndhavam -pikabāndhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria