Declension table of ?pīyūṣasāgaraDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pīyūṣasāgaraḥ | pīyūṣasāgarau | pīyūṣasāgarāḥ |
Vocative | pīyūṣasāgara | pīyūṣasāgarau | pīyūṣasāgarāḥ |
Accusative | pīyūṣasāgaram | pīyūṣasāgarau | pīyūṣasāgarān |
Instrumental | pīyūṣasāgareṇa | pīyūṣasāgarābhyām | pīyūṣasāgaraiḥ pīyūṣasāgarebhiḥ |
Dative | pīyūṣasāgarāya | pīyūṣasāgarābhyām | pīyūṣasāgarebhyaḥ |
Ablative | pīyūṣasāgarāt | pīyūṣasāgarābhyām | pīyūṣasāgarebhyaḥ |
Genitive | pīyūṣasāgarasya | pīyūṣasāgarayoḥ | pīyūṣasāgarāṇām |
Locative | pīyūṣasāgare | pīyūṣasāgarayoḥ | pīyūṣasāgareṣu |