Declension table of ?pīyūṣabhānuDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pīyūṣabhānuḥ | pīyūṣabhānū | pīyūṣabhānavaḥ |
Vocative | pīyūṣabhāno | pīyūṣabhānū | pīyūṣabhānavaḥ |
Accusative | pīyūṣabhānum | pīyūṣabhānū | pīyūṣabhānūn |
Instrumental | pīyūṣabhānunā | pīyūṣabhānubhyām | pīyūṣabhānubhiḥ |
Dative | pīyūṣabhānave | pīyūṣabhānubhyām | pīyūṣabhānubhyaḥ |
Ablative | pīyūṣabhānoḥ | pīyūṣabhānubhyām | pīyūṣabhānubhyaḥ |
Genitive | pīyūṣabhānoḥ | pīyūṣabhānvoḥ | pīyūṣabhānūnām |
Locative | pīyūṣabhānau | pīyūṣabhānvoḥ | pīyūṣabhānuṣu |