Declension table of ?piṅgeśaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | piṅgeśaḥ | piṅgeśau | piṅgeśāḥ |
Vocative | piṅgeśa | piṅgeśau | piṅgeśāḥ |
Accusative | piṅgeśam | piṅgeśau | piṅgeśān |
Instrumental | piṅgeśena | piṅgeśābhyām | piṅgeśaiḥ piṅgeśebhiḥ |
Dative | piṅgeśāya | piṅgeśābhyām | piṅgeśebhyaḥ |
Ablative | piṅgeśāt | piṅgeśābhyām | piṅgeśebhyaḥ |
Genitive | piṅgeśasya | piṅgeśayoḥ | piṅgeśānām |
Locative | piṅgeśe | piṅgeśayoḥ | piṅgeśeṣu |