Declension table of ?piṅgamūlaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | piṅgamūlaḥ | piṅgamūlau | piṅgamūlāḥ |
Vocative | piṅgamūla | piṅgamūlau | piṅgamūlāḥ |
Accusative | piṅgamūlam | piṅgamūlau | piṅgamūlān |
Instrumental | piṅgamūlena | piṅgamūlābhyām | piṅgamūlaiḥ piṅgamūlebhiḥ |
Dative | piṅgamūlāya | piṅgamūlābhyām | piṅgamūlebhyaḥ |
Ablative | piṅgamūlāt | piṅgamūlābhyām | piṅgamūlebhyaḥ |
Genitive | piṅgamūlasya | piṅgamūlayoḥ | piṅgamūlānām |
Locative | piṅgamūle | piṅgamūlayoḥ | piṅgamūleṣu |