Declension table of ?piṅgalākṣa

Deva

MasculineSingularDualPlural
Nominativepiṅgalākṣaḥ piṅgalākṣau piṅgalākṣāḥ
Vocativepiṅgalākṣa piṅgalākṣau piṅgalākṣāḥ
Accusativepiṅgalākṣam piṅgalākṣau piṅgalākṣān
Instrumentalpiṅgalākṣeṇa piṅgalākṣābhyām piṅgalākṣaiḥ piṅgalākṣebhiḥ
Dativepiṅgalākṣāya piṅgalākṣābhyām piṅgalākṣebhyaḥ
Ablativepiṅgalākṣāt piṅgalākṣābhyām piṅgalākṣebhyaḥ
Genitivepiṅgalākṣasya piṅgalākṣayoḥ piṅgalākṣāṇām
Locativepiṅgalākṣe piṅgalākṣayoḥ piṅgalākṣeṣu

Compound piṅgalākṣa -

Adverb -piṅgalākṣam -piṅgalākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria