Declension table of ?piṅgalākṣaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | piṅgalākṣaḥ | piṅgalākṣau | piṅgalākṣāḥ |
Vocative | piṅgalākṣa | piṅgalākṣau | piṅgalākṣāḥ |
Accusative | piṅgalākṣam | piṅgalākṣau | piṅgalākṣān |
Instrumental | piṅgalākṣeṇa | piṅgalākṣābhyām | piṅgalākṣaiḥ piṅgalākṣebhiḥ |
Dative | piṅgalākṣāya | piṅgalākṣābhyām | piṅgalākṣebhyaḥ |
Ablative | piṅgalākṣāt | piṅgalākṣābhyām | piṅgalākṣebhyaḥ |
Genitive | piṅgalākṣasya | piṅgalākṣayoḥ | piṅgalākṣāṇām |
Locative | piṅgalākṣe | piṅgalākṣayoḥ | piṅgalākṣeṣu |