Declension table of ?piṣṭapiṇḍaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | piṣṭapiṇḍaḥ | piṣṭapiṇḍau | piṣṭapiṇḍāḥ |
Vocative | piṣṭapiṇḍa | piṣṭapiṇḍau | piṣṭapiṇḍāḥ |
Accusative | piṣṭapiṇḍam | piṣṭapiṇḍau | piṣṭapiṇḍān |
Instrumental | piṣṭapiṇḍena | piṣṭapiṇḍābhyām | piṣṭapiṇḍaiḥ piṣṭapiṇḍebhiḥ |
Dative | piṣṭapiṇḍāya | piṣṭapiṇḍābhyām | piṣṭapiṇḍebhyaḥ |
Ablative | piṣṭapiṇḍāt | piṣṭapiṇḍābhyām | piṣṭapiṇḍebhyaḥ |
Genitive | piṣṭapiṇḍasya | piṣṭapiṇḍayoḥ | piṣṭapiṇḍānām |
Locative | piṣṭapiṇḍe | piṣṭapiṇḍayoḥ | piṣṭapiṇḍeṣu |