Declension table of ?piṇḍapitṛyajñaprayogaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | piṇḍapitṛyajñaprayogaḥ | piṇḍapitṛyajñaprayogau | piṇḍapitṛyajñaprayogāḥ |
Vocative | piṇḍapitṛyajñaprayoga | piṇḍapitṛyajñaprayogau | piṇḍapitṛyajñaprayogāḥ |
Accusative | piṇḍapitṛyajñaprayogam | piṇḍapitṛyajñaprayogau | piṇḍapitṛyajñaprayogān |
Instrumental | piṇḍapitṛyajñaprayogeṇa | piṇḍapitṛyajñaprayogābhyām | piṇḍapitṛyajñaprayogaiḥ piṇḍapitṛyajñaprayogebhiḥ |
Dative | piṇḍapitṛyajñaprayogāya | piṇḍapitṛyajñaprayogābhyām | piṇḍapitṛyajñaprayogebhyaḥ |
Ablative | piṇḍapitṛyajñaprayogāt | piṇḍapitṛyajñaprayogābhyām | piṇḍapitṛyajñaprayogebhyaḥ |
Genitive | piṇḍapitṛyajñaprayogasya | piṇḍapitṛyajñaprayogayoḥ | piṇḍapitṛyajñaprayogāṇām |
Locative | piṇḍapitṛyajñaprayoge | piṇḍapitṛyajñaprayogayoḥ | piṇḍapitṛyajñaprayogeṣu |