Declension table of ?piṇḍapātikaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | piṇḍapātikaḥ | piṇḍapātikau | piṇḍapātikāḥ |
Vocative | piṇḍapātika | piṇḍapātikau | piṇḍapātikāḥ |
Accusative | piṇḍapātikam | piṇḍapātikau | piṇḍapātikān |
Instrumental | piṇḍapātikena | piṇḍapātikābhyām | piṇḍapātikaiḥ piṇḍapātikebhiḥ |
Dative | piṇḍapātikāya | piṇḍapātikābhyām | piṇḍapātikebhyaḥ |
Ablative | piṇḍapātikāt | piṇḍapātikābhyām | piṇḍapātikebhyaḥ |
Genitive | piṇḍapātikasya | piṇḍapātikayoḥ | piṇḍapātikānām |
Locative | piṇḍapātike | piṇḍapātikayoḥ | piṇḍapātikeṣu |