Declension table of ?phalopabhogaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | phalopabhogaḥ | phalopabhogau | phalopabhogāḥ |
Vocative | phalopabhoga | phalopabhogau | phalopabhogāḥ |
Accusative | phalopabhogam | phalopabhogau | phalopabhogān |
Instrumental | phalopabhogena | phalopabhogābhyām | phalopabhogaiḥ phalopabhogebhiḥ |
Dative | phalopabhogāya | phalopabhogābhyām | phalopabhogebhyaḥ |
Ablative | phalopabhogāt | phalopabhogābhyām | phalopabhogebhyaḥ |
Genitive | phalopabhogasya | phalopabhogayoḥ | phalopabhogānām |
Locative | phalopabhoge | phalopabhogayoḥ | phalopabhogeṣu |