Declension table of ?phalakakṣaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | phalakakṣaḥ | phalakakṣau | phalakakṣāḥ |
Vocative | phalakakṣa | phalakakṣau | phalakakṣāḥ |
Accusative | phalakakṣam | phalakakṣau | phalakakṣān |
Instrumental | phalakakṣeṇa | phalakakṣābhyām | phalakakṣaiḥ phalakakṣebhiḥ |
Dative | phalakakṣāya | phalakakṣābhyām | phalakakṣebhyaḥ |
Ablative | phalakakṣāt | phalakakṣābhyām | phalakakṣebhyaḥ |
Genitive | phalakakṣasya | phalakakṣayoḥ | phalakakṣāṇām |
Locative | phalakakṣe | phalakakṣayoḥ | phalakakṣeṣu |