Declension table of ?phalāsava

Deva

MasculineSingularDualPlural
Nominativephalāsavaḥ phalāsavau phalāsavāḥ
Vocativephalāsava phalāsavau phalāsavāḥ
Accusativephalāsavam phalāsavau phalāsavān
Instrumentalphalāsavena phalāsavābhyām phalāsavaiḥ phalāsavebhiḥ
Dativephalāsavāya phalāsavābhyām phalāsavebhyaḥ
Ablativephalāsavāt phalāsavābhyām phalāsavebhyaḥ
Genitivephalāsavasya phalāsavayoḥ phalāsavānām
Locativephalāsave phalāsavayoḥ phalāsaveṣu

Compound phalāsava -

Adverb -phalāsavam -phalāsavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria