Declension table of ?phālgunikaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | phālgunikaḥ | phālgunikau | phālgunikāḥ |
Vocative | phālgunika | phālgunikau | phālgunikāḥ |
Accusative | phālgunikam | phālgunikau | phālgunikān |
Instrumental | phālgunikena | phālgunikābhyām | phālgunikaiḥ phālgunikebhiḥ |
Dative | phālgunikāya | phālgunikābhyām | phālgunikebhyaḥ |
Ablative | phālgunikāt | phālgunikābhyām | phālgunikebhyaḥ |
Genitive | phālgunikasya | phālgunikayoḥ | phālgunikānām |
Locative | phālgunike | phālgunikayoḥ | phālgunikeṣu |