Declension table of ?phālgunānujaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | phālgunānujaḥ | phālgunānujau | phālgunānujāḥ |
Vocative | phālgunānuja | phālgunānujau | phālgunānujāḥ |
Accusative | phālgunānujam | phālgunānujau | phālgunānujān |
Instrumental | phālgunānujena | phālgunānujābhyām | phālgunānujaiḥ phālgunānujebhiḥ |
Dative | phālgunānujāya | phālgunānujābhyām | phālgunānujebhyaḥ |
Ablative | phālgunānujāt | phālgunānujābhyām | phālgunānujebhyaḥ |
Genitive | phālgunānujasya | phālgunānujayoḥ | phālgunānujānām |
Locative | phālgunānuje | phālgunānujayoḥ | phālgunānujeṣu |