Declension table of ?phaṇābhṛtDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | phaṇābhṛt | phaṇābhṛtau | phaṇābhṛtaḥ |
Vocative | phaṇābhṛt | phaṇābhṛtau | phaṇābhṛtaḥ |
Accusative | phaṇābhṛtam | phaṇābhṛtau | phaṇābhṛtaḥ |
Instrumental | phaṇābhṛtā | phaṇābhṛdbhyām | phaṇābhṛdbhiḥ |
Dative | phaṇābhṛte | phaṇābhṛdbhyām | phaṇābhṛdbhyaḥ |
Ablative | phaṇābhṛtaḥ | phaṇābhṛdbhyām | phaṇābhṛdbhyaḥ |
Genitive | phaṇābhṛtaḥ | phaṇābhṛtoḥ | phaṇābhṛtām |
Locative | phaṇābhṛti | phaṇābhṛtoḥ | phaṇābhṛtsu |