Declension table of ?phaṇābhṛt

Deva

MasculineSingularDualPlural
Nominativephaṇābhṛt phaṇābhṛtau phaṇābhṛtaḥ
Vocativephaṇābhṛt phaṇābhṛtau phaṇābhṛtaḥ
Accusativephaṇābhṛtam phaṇābhṛtau phaṇābhṛtaḥ
Instrumentalphaṇābhṛtā phaṇābhṛdbhyām phaṇābhṛdbhiḥ
Dativephaṇābhṛte phaṇābhṛdbhyām phaṇābhṛdbhyaḥ
Ablativephaṇābhṛtaḥ phaṇābhṛdbhyām phaṇābhṛdbhyaḥ
Genitivephaṇābhṛtaḥ phaṇābhṛtoḥ phaṇābhṛtām
Locativephaṇābhṛti phaṇābhṛtoḥ phaṇābhṛtsu

Compound phaṇābhṛt -

Adverb -phaṇābhṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria