Declension table of ?peśīkṛtaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | peśīkṛtaḥ | peśīkṛtau | peśīkṛtāḥ |
Vocative | peśīkṛta | peśīkṛtau | peśīkṛtāḥ |
Accusative | peśīkṛtam | peśīkṛtau | peśīkṛtān |
Instrumental | peśīkṛtena | peśīkṛtābhyām | peśīkṛtaiḥ peśīkṛtebhiḥ |
Dative | peśīkṛtāya | peśīkṛtābhyām | peśīkṛtebhyaḥ |
Ablative | peśīkṛtāt | peśīkṛtābhyām | peśīkṛtebhyaḥ |
Genitive | peśīkṛtasya | peśīkṛtayoḥ | peśīkṛtānām |
Locative | peśīkṛte | peśīkṛtayoḥ | peśīkṛteṣu |