Declension table of ?pañcarūpakośaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pañcarūpakośaḥ | pañcarūpakośau | pañcarūpakośāḥ |
Vocative | pañcarūpakośa | pañcarūpakośau | pañcarūpakośāḥ |
Accusative | pañcarūpakośam | pañcarūpakośau | pañcarūpakośān |
Instrumental | pañcarūpakośena | pañcarūpakośābhyām | pañcarūpakośaiḥ pañcarūpakośebhiḥ |
Dative | pañcarūpakośāya | pañcarūpakośābhyām | pañcarūpakośebhyaḥ |
Ablative | pañcarūpakośāt | pañcarūpakośābhyām | pañcarūpakośebhyaḥ |
Genitive | pañcarūpakośasya | pañcarūpakośayoḥ | pañcarūpakośānām |
Locative | pañcarūpakośe | pañcarūpakośayoḥ | pañcarūpakośeṣu |