Declension table of pañcaparvanDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pañcaparvā | pañcaparvāṇau | pañcaparvāṇaḥ |
Vocative | pañcaparvan | pañcaparvāṇau | pañcaparvāṇaḥ |
Accusative | pañcaparvāṇam | pañcaparvāṇau | pañcaparvaṇaḥ |
Instrumental | pañcaparvaṇā | pañcaparvabhyām | pañcaparvabhiḥ |
Dative | pañcaparvaṇe | pañcaparvabhyām | pañcaparvabhyaḥ |
Ablative | pañcaparvaṇaḥ | pañcaparvabhyām | pañcaparvabhyaḥ |
Genitive | pañcaparvaṇaḥ | pañcaparvaṇoḥ | pañcaparvaṇām |
Locative | pañcaparvaṇi | pañcaparvaṇoḥ | pañcaparvasu |