Declension table of ?pañcamūrtiDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pañcamūrtiḥ | pañcamūrtī | pañcamūrtayaḥ |
Vocative | pañcamūrte | pañcamūrtī | pañcamūrtayaḥ |
Accusative | pañcamūrtim | pañcamūrtī | pañcamūrtīn |
Instrumental | pañcamūrtinā | pañcamūrtibhyām | pañcamūrtibhiḥ |
Dative | pañcamūrtaye | pañcamūrtibhyām | pañcamūrtibhyaḥ |
Ablative | pañcamūrteḥ | pañcamūrtibhyām | pañcamūrtibhyaḥ |
Genitive | pañcamūrteḥ | pañcamūrtyoḥ | pañcamūrtīnām |
Locative | pañcamūrtau | pañcamūrtyoḥ | pañcamūrtiṣu |