Declension table of ?pañcajanīnaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pañcajanīnaḥ | pañcajanīnau | pañcajanīnāḥ |
Vocative | pañcajanīna | pañcajanīnau | pañcajanīnāḥ |
Accusative | pañcajanīnam | pañcajanīnau | pañcajanīnān |
Instrumental | pañcajanīnena | pañcajanīnābhyām | pañcajanīnaiḥ pañcajanīnebhiḥ |
Dative | pañcajanīnāya | pañcajanīnābhyām | pañcajanīnebhyaḥ |
Ablative | pañcajanīnāt | pañcajanīnābhyām | pañcajanīnebhyaḥ |
Genitive | pañcajanīnasya | pañcajanīnayoḥ | pañcajanīnānām |
Locative | pañcajanīne | pañcajanīnayoḥ | pañcajanīneṣu |