Declension table of ?pañcahavisDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pañcahaviḥ | pañcahaviṣau | pañcahaviṣaḥ |
Vocative | pañcahaviḥ | pañcahaviṣau | pañcahaviṣaḥ |
Accusative | pañcahaviṣam | pañcahaviṣau | pañcahaviṣaḥ |
Instrumental | pañcahaviṣā | pañcahavirbhyām | pañcahavirbhiḥ |
Dative | pañcahaviṣe | pañcahavirbhyām | pañcahavirbhyaḥ |
Ablative | pañcahaviṣaḥ | pañcahavirbhyām | pañcahavirbhyaḥ |
Genitive | pañcahaviṣaḥ | pañcahaviṣoḥ | pañcahaviṣām |
Locative | pañcahaviṣi | pañcahaviṣoḥ | pañcahaviḥṣu |