Declension table of ?pañcahavis

Deva

MasculineSingularDualPlural
Nominativepañcahaviḥ pañcahaviṣau pañcahaviṣaḥ
Vocativepañcahaviḥ pañcahaviṣau pañcahaviṣaḥ
Accusativepañcahaviṣam pañcahaviṣau pañcahaviṣaḥ
Instrumentalpañcahaviṣā pañcahavirbhyām pañcahavirbhiḥ
Dativepañcahaviṣe pañcahavirbhyām pañcahavirbhyaḥ
Ablativepañcahaviṣaḥ pañcahavirbhyām pañcahavirbhyaḥ
Genitivepañcahaviṣaḥ pañcahaviṣoḥ pañcahaviṣām
Locativepañcahaviṣi pañcahaviṣoḥ pañcahaviḥṣu

Compound pañcahavis -

Adverb -pañcahavis

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria