Declension table of ?pañcabhṛṅgaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pañcabhṛṅgaḥ | pañcabhṛṅgau | pañcabhṛṅgāḥ |
Vocative | pañcabhṛṅga | pañcabhṛṅgau | pañcabhṛṅgāḥ |
Accusative | pañcabhṛṅgam | pañcabhṛṅgau | pañcabhṛṅgān |
Instrumental | pañcabhṛṅgeṇa | pañcabhṛṅgābhyām | pañcabhṛṅgaiḥ pañcabhṛṅgebhiḥ |
Dative | pañcabhṛṅgāya | pañcabhṛṅgābhyām | pañcabhṛṅgebhyaḥ |
Ablative | pañcabhṛṅgāt | pañcabhṛṅgābhyām | pañcabhṛṅgebhyaḥ |
Genitive | pañcabhṛṅgasya | pañcabhṛṅgayoḥ | pañcabhṛṅgāṇām |
Locative | pañcabhṛṅge | pañcabhṛṅgayoḥ | pañcabhṛṅgeṣu |