Declension table of ?pañcākṣarīyantropadeśaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pañcākṣarīyantropadeśaḥ | pañcākṣarīyantropadeśau | pañcākṣarīyantropadeśāḥ |
Vocative | pañcākṣarīyantropadeśa | pañcākṣarīyantropadeśau | pañcākṣarīyantropadeśāḥ |
Accusative | pañcākṣarīyantropadeśam | pañcākṣarīyantropadeśau | pañcākṣarīyantropadeśān |
Instrumental | pañcākṣarīyantropadeśena | pañcākṣarīyantropadeśābhyām | pañcākṣarīyantropadeśaiḥ pañcākṣarīyantropadeśebhiḥ |
Dative | pañcākṣarīyantropadeśāya | pañcākṣarīyantropadeśābhyām | pañcākṣarīyantropadeśebhyaḥ |
Ablative | pañcākṣarīyantropadeśāt | pañcākṣarīyantropadeśābhyām | pañcākṣarīyantropadeśebhyaḥ |
Genitive | pañcākṣarīyantropadeśasya | pañcākṣarīyantropadeśayoḥ | pañcākṣarīyantropadeśānām |
Locative | pañcākṣarīyantropadeśe | pañcākṣarīyantropadeśayoḥ | pañcākṣarīyantropadeśeṣu |