Declension table of ?paśuyūkaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | paśuyūkaḥ | paśuyūkau | paśuyūkāḥ |
Vocative | paśuyūka | paśuyūkau | paśuyūkāḥ |
Accusative | paśuyūkam | paśuyūkau | paśuyūkān |
Instrumental | paśuyūkena | paśuyūkābhyām | paśuyūkaiḥ paśuyūkebhiḥ |
Dative | paśuyūkāya | paśuyūkābhyām | paśuyūkebhyaḥ |
Ablative | paśuyūkāt | paśuyūkābhyām | paśuyūkebhyaḥ |
Genitive | paśuyūkasya | paśuyūkayoḥ | paśuyūkānām |
Locative | paśuyūke | paśuyūkayoḥ | paśuyūkeṣu |