Declension table of ?paścānmukhāśritaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | paścānmukhāśritaḥ | paścānmukhāśritau | paścānmukhāśritāḥ |
Vocative | paścānmukhāśrita | paścānmukhāśritau | paścānmukhāśritāḥ |
Accusative | paścānmukhāśritam | paścānmukhāśritau | paścānmukhāśritān |
Instrumental | paścānmukhāśritena | paścānmukhāśritābhyām | paścānmukhāśritaiḥ paścānmukhāśritebhiḥ |
Dative | paścānmukhāśritāya | paścānmukhāśritābhyām | paścānmukhāśritebhyaḥ |
Ablative | paścānmukhāśritāt | paścānmukhāśritābhyām | paścānmukhāśritebhyaḥ |
Genitive | paścānmukhāśritasya | paścānmukhāśritayoḥ | paścānmukhāśritānām |
Locative | paścānmukhāśrite | paścānmukhāśritayoḥ | paścānmukhāśriteṣu |