Declension table of ?payograhasamarthanaprakāra

Deva

MasculineSingularDualPlural
Nominativepayograhasamarthanaprakāraḥ payograhasamarthanaprakārau payograhasamarthanaprakārāḥ
Vocativepayograhasamarthanaprakāra payograhasamarthanaprakārau payograhasamarthanaprakārāḥ
Accusativepayograhasamarthanaprakāram payograhasamarthanaprakārau payograhasamarthanaprakārān
Instrumentalpayograhasamarthanaprakāreṇa payograhasamarthanaprakārābhyām payograhasamarthanaprakāraiḥ payograhasamarthanaprakārebhiḥ
Dativepayograhasamarthanaprakārāya payograhasamarthanaprakārābhyām payograhasamarthanaprakārebhyaḥ
Ablativepayograhasamarthanaprakārāt payograhasamarthanaprakārābhyām payograhasamarthanaprakārebhyaḥ
Genitivepayograhasamarthanaprakārasya payograhasamarthanaprakārayoḥ payograhasamarthanaprakārāṇām
Locativepayograhasamarthanaprakāre payograhasamarthanaprakārayoḥ payograhasamarthanaprakāreṣu

Compound payograhasamarthanaprakāra -

Adverb -payograhasamarthanaprakāram -payograhasamarthanaprakārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria