Declension table of ?pauṣpiñjinDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pauṣpiñjī | pauṣpiñjinau | pauṣpiñjinaḥ |
Vocative | pauṣpiñjin | pauṣpiñjinau | pauṣpiñjinaḥ |
Accusative | pauṣpiñjinam | pauṣpiñjinau | pauṣpiñjinaḥ |
Instrumental | pauṣpiñjinā | pauṣpiñjibhyām | pauṣpiñjibhiḥ |
Dative | pauṣpiñjine | pauṣpiñjibhyām | pauṣpiñjibhyaḥ |
Ablative | pauṣpiñjinaḥ | pauṣpiñjibhyām | pauṣpiñjibhyaḥ |
Genitive | pauṣpiñjinaḥ | pauṣpiñjinoḥ | pauṣpiñjinām |
Locative | pauṣpiñjini | pauṣpiñjinoḥ | pauṣpiñjiṣu |