Declension table of ?pauṣkalāvataDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pauṣkalāvataḥ | pauṣkalāvatau | pauṣkalāvatāḥ |
Vocative | pauṣkalāvata | pauṣkalāvatau | pauṣkalāvatāḥ |
Accusative | pauṣkalāvatam | pauṣkalāvatau | pauṣkalāvatān |
Instrumental | pauṣkalāvatena | pauṣkalāvatābhyām | pauṣkalāvataiḥ pauṣkalāvatebhiḥ |
Dative | pauṣkalāvatāya | pauṣkalāvatābhyām | pauṣkalāvatebhyaḥ |
Ablative | pauṣkalāvatāt | pauṣkalāvatābhyām | pauṣkalāvatebhyaḥ |
Genitive | pauṣkalāvatasya | pauṣkalāvatayoḥ | pauṣkalāvatānām |
Locative | pauṣkalāvate | pauṣkalāvatayoḥ | pauṣkalāvateṣu |