Declension table of ?patnyāṭaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | patnyāṭaḥ | patnyāṭau | patnyāṭāḥ |
Vocative | patnyāṭa | patnyāṭau | patnyāṭāḥ |
Accusative | patnyāṭam | patnyāṭau | patnyāṭān |
Instrumental | patnyāṭena | patnyāṭābhyām | patnyāṭaiḥ patnyāṭebhiḥ |
Dative | patnyāṭāya | patnyāṭābhyām | patnyāṭebhyaḥ |
Ablative | patnyāṭāt | patnyāṭābhyām | patnyāṭebhyaḥ |
Genitive | patnyāṭasya | patnyāṭayoḥ | patnyāṭānām |
Locative | patnyāṭe | patnyāṭayoḥ | patnyāṭeṣu |