Declension table of ?patākocchrāyavatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | patākocchrāyavān | patākocchrāyavantau | patākocchrāyavantaḥ |
Vocative | patākocchrāyavan | patākocchrāyavantau | patākocchrāyavantaḥ |
Accusative | patākocchrāyavantam | patākocchrāyavantau | patākocchrāyavataḥ |
Instrumental | patākocchrāyavatā | patākocchrāyavadbhyām | patākocchrāyavadbhiḥ |
Dative | patākocchrāyavate | patākocchrāyavadbhyām | patākocchrāyavadbhyaḥ |
Ablative | patākocchrāyavataḥ | patākocchrāyavadbhyām | patākocchrāyavadbhyaḥ |
Genitive | patākocchrāyavataḥ | patākocchrāyavatoḥ | patākocchrāyavatām |
Locative | patākocchrāyavati | patākocchrāyavatoḥ | patākocchrāyavatsu |