Declension table of ?paryāyikaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | paryāyikaḥ | paryāyikau | paryāyikāḥ |
Vocative | paryāyika | paryāyikau | paryāyikāḥ |
Accusative | paryāyikam | paryāyikau | paryāyikān |
Instrumental | paryāyikeṇa | paryāyikābhyām | paryāyikaiḥ paryāyikebhiḥ |
Dative | paryāyikāya | paryāyikābhyām | paryāyikebhyaḥ |
Ablative | paryāyikāt | paryāyikābhyām | paryāyikebhyaḥ |
Genitive | paryāyikasya | paryāyikayoḥ | paryāyikāṇām |
Locative | paryāyike | paryāyikayoḥ | paryāyikeṣu |