Declension table of ?parvatāśrayinDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | parvatāśrayī | parvatāśrayiṇau | parvatāśrayiṇaḥ |
Vocative | parvatāśrayin | parvatāśrayiṇau | parvatāśrayiṇaḥ |
Accusative | parvatāśrayiṇam | parvatāśrayiṇau | parvatāśrayiṇaḥ |
Instrumental | parvatāśrayiṇā | parvatāśrayibhyām | parvatāśrayibhiḥ |
Dative | parvatāśrayiṇe | parvatāśrayibhyām | parvatāśrayibhyaḥ |
Ablative | parvatāśrayiṇaḥ | parvatāśrayibhyām | parvatāśrayibhyaḥ |
Genitive | parvatāśrayiṇaḥ | parvatāśrayiṇoḥ | parvatāśrayiṇām |
Locative | parvatāśrayiṇi | parvatāśrayiṇoḥ | parvatāśrayiṣu |