Declension table of ?parvāvadhiDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | parvāvadhiḥ | parvāvadhī | parvāvadhayaḥ |
Vocative | parvāvadhe | parvāvadhī | parvāvadhayaḥ |
Accusative | parvāvadhim | parvāvadhī | parvāvadhīn |
Instrumental | parvāvadhinā | parvāvadhibhyām | parvāvadhibhiḥ |
Dative | parvāvadhaye | parvāvadhibhyām | parvāvadhibhyaḥ |
Ablative | parvāvadheḥ | parvāvadhibhyām | parvāvadhibhyaḥ |
Genitive | parvāvadheḥ | parvāvadhyoḥ | parvāvadhīnām |
Locative | parvāvadhau | parvāvadhyoḥ | parvāvadhiṣu |