Declension table of ?parivettṛ

Deva

MasculineSingularDualPlural
Nominativeparivettā parivettārau parivettāraḥ
Vocativeparivettaḥ parivettārau parivettāraḥ
Accusativeparivettāram parivettārau parivettṝn
Instrumentalparivettrā parivettṛbhyām parivettṛbhiḥ
Dativeparivettre parivettṛbhyām parivettṛbhyaḥ
Ablativeparivettuḥ parivettṛbhyām parivettṛbhyaḥ
Genitiveparivettuḥ parivettroḥ parivettṝṇām
Locativeparivettari parivettroḥ parivettṛṣu

Compound parivettṛ -

Adverb -parivettṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria