Declension table of ?pariveṣyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pariveṣyaḥ | pariveṣyau | pariveṣyāḥ |
Vocative | pariveṣya | pariveṣyau | pariveṣyāḥ |
Accusative | pariveṣyam | pariveṣyau | pariveṣyān |
Instrumental | pariveṣyeṇa | pariveṣyābhyām | pariveṣyaiḥ pariveṣyebhiḥ |
Dative | pariveṣyāya | pariveṣyābhyām | pariveṣyebhyaḥ |
Ablative | pariveṣyāt | pariveṣyābhyām | pariveṣyebhyaḥ |
Genitive | pariveṣyasya | pariveṣyayoḥ | pariveṣyāṇām |
Locative | pariveṣye | pariveṣyayoḥ | pariveṣyeṣu |