Declension table of ?pariveṣakaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pariveṣakaḥ | pariveṣakau | pariveṣakāḥ |
Vocative | pariveṣaka | pariveṣakau | pariveṣakāḥ |
Accusative | pariveṣakam | pariveṣakau | pariveṣakān |
Instrumental | pariveṣakeṇa | pariveṣakābhyām | pariveṣakaiḥ pariveṣakebhiḥ |
Dative | pariveṣakāya | pariveṣakābhyām | pariveṣakebhyaḥ |
Ablative | pariveṣakāt | pariveṣakābhyām | pariveṣakebhyaḥ |
Genitive | pariveṣakasya | pariveṣakayoḥ | pariveṣakāṇām |
Locative | pariveṣake | pariveṣakayoḥ | pariveṣakeṣu |