Declension table of ?parivāsa

Deva

MasculineSingularDualPlural
Nominativeparivāsaḥ parivāsau parivāsāḥ
Vocativeparivāsa parivāsau parivāsāḥ
Accusativeparivāsam parivāsau parivāsān
Instrumentalparivāsena parivāsābhyām parivāsaiḥ parivāsebhiḥ
Dativeparivāsāya parivāsābhyām parivāsebhyaḥ
Ablativeparivāsāt parivāsābhyām parivāsebhyaḥ
Genitiveparivāsasya parivāsayoḥ parivāsānām
Locativeparivāse parivāsayoḥ parivāseṣu

Compound parivāsa -

Adverb -parivāsam -parivāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria