Declension table of ?parivādakara

Deva

MasculineSingularDualPlural
Nominativeparivādakaraḥ parivādakarau parivādakarāḥ
Vocativeparivādakara parivādakarau parivādakarāḥ
Accusativeparivādakaram parivādakarau parivādakarān
Instrumentalparivādakareṇa parivādakarābhyām parivādakaraiḥ parivādakarebhiḥ
Dativeparivādakarāya parivādakarābhyām parivādakarebhyaḥ
Ablativeparivādakarāt parivādakarābhyām parivādakarebhyaḥ
Genitiveparivādakarasya parivādakarayoḥ parivādakarāṇām
Locativeparivādakare parivādakarayoḥ parivādakareṣu

Compound parivādakara -

Adverb -parivādakaram -parivādakarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria