Declension table of ?parivṛḍhatama

Deva

MasculineSingularDualPlural
Nominativeparivṛḍhatamaḥ parivṛḍhatamau parivṛḍhatamāḥ
Vocativeparivṛḍhatama parivṛḍhatamau parivṛḍhatamāḥ
Accusativeparivṛḍhatamam parivṛḍhatamau parivṛḍhatamān
Instrumentalparivṛḍhatamena parivṛḍhatamābhyām parivṛḍhatamaiḥ parivṛḍhatamebhiḥ
Dativeparivṛḍhatamāya parivṛḍhatamābhyām parivṛḍhatamebhyaḥ
Ablativeparivṛḍhatamāt parivṛḍhatamābhyām parivṛḍhatamebhyaḥ
Genitiveparivṛḍhatamasya parivṛḍhatamayoḥ parivṛḍhatamānām
Locativeparivṛḍhatame parivṛḍhatamayoḥ parivṛḍhatameṣu

Compound parivṛḍhatama -

Adverb -parivṛḍhatamam -parivṛḍhatamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria