Declension table of ?parivṛḍhatamaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | parivṛḍhatamaḥ | parivṛḍhatamau | parivṛḍhatamāḥ |
Vocative | parivṛḍhatama | parivṛḍhatamau | parivṛḍhatamāḥ |
Accusative | parivṛḍhatamam | parivṛḍhatamau | parivṛḍhatamān |
Instrumental | parivṛḍhatamena | parivṛḍhatamābhyām | parivṛḍhatamaiḥ parivṛḍhatamebhiḥ |
Dative | parivṛḍhatamāya | parivṛḍhatamābhyām | parivṛḍhatamebhyaḥ |
Ablative | parivṛḍhatamāt | parivṛḍhatamābhyām | parivṛḍhatamebhyaḥ |
Genitive | parivṛḍhatamasya | parivṛḍhatamayoḥ | parivṛḍhatamānām |
Locative | parivṛḍhatame | parivṛḍhatamayoḥ | parivṛḍhatameṣu |