Declension table of ?parisphuritaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | parisphuritaḥ | parisphuritau | parisphuritāḥ |
Vocative | parisphurita | parisphuritau | parisphuritāḥ |
Accusative | parisphuritam | parisphuritau | parisphuritān |
Instrumental | parisphuritena | parisphuritābhyām | parisphuritaiḥ parisphuritebhiḥ |
Dative | parisphuritāya | parisphuritābhyām | parisphuritebhyaḥ |
Ablative | parisphuritāt | parisphuritābhyām | parisphuritebhyaḥ |
Genitive | parisphuritasya | parisphuritayoḥ | parisphuritānām |
Locative | parisphurite | parisphuritayoḥ | parisphuriteṣu |