Declension table of ?paripūrṇārtha

Deva

MasculineSingularDualPlural
Nominativeparipūrṇārthaḥ paripūrṇārthau paripūrṇārthāḥ
Vocativeparipūrṇārtha paripūrṇārthau paripūrṇārthāḥ
Accusativeparipūrṇārtham paripūrṇārthau paripūrṇārthān
Instrumentalparipūrṇārthena paripūrṇārthābhyām paripūrṇārthaiḥ paripūrṇārthebhiḥ
Dativeparipūrṇārthāya paripūrṇārthābhyām paripūrṇārthebhyaḥ
Ablativeparipūrṇārthāt paripūrṇārthābhyām paripūrṇārthebhyaḥ
Genitiveparipūrṇārthasya paripūrṇārthayoḥ paripūrṇārthānām
Locativeparipūrṇārthe paripūrṇārthayoḥ paripūrṇārtheṣu

Compound paripūrṇārtha -

Adverb -paripūrṇārtham -paripūrṇārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria