Declension table of ?paripūrṇārthaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | paripūrṇārthaḥ | paripūrṇārthau | paripūrṇārthāḥ |
Vocative | paripūrṇārtha | paripūrṇārthau | paripūrṇārthāḥ |
Accusative | paripūrṇārtham | paripūrṇārthau | paripūrṇārthān |
Instrumental | paripūrṇārthena | paripūrṇārthābhyām | paripūrṇārthaiḥ paripūrṇārthebhiḥ |
Dative | paripūrṇārthāya | paripūrṇārthābhyām | paripūrṇārthebhyaḥ |
Ablative | paripūrṇārthāt | paripūrṇārthābhyām | paripūrṇārthebhyaḥ |
Genitive | paripūrṇārthasya | paripūrṇārthayoḥ | paripūrṇārthānām |
Locative | paripūrṇārthe | paripūrṇārthayoḥ | paripūrṇārtheṣu |