Declension table of ?paripreṣitaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | paripreṣitaḥ | paripreṣitau | paripreṣitāḥ |
Vocative | paripreṣita | paripreṣitau | paripreṣitāḥ |
Accusative | paripreṣitam | paripreṣitau | paripreṣitān |
Instrumental | paripreṣitena | paripreṣitābhyām | paripreṣitaiḥ paripreṣitebhiḥ |
Dative | paripreṣitāya | paripreṣitābhyām | paripreṣitebhyaḥ |
Ablative | paripreṣitāt | paripreṣitābhyām | paripreṣitebhyaḥ |
Genitive | paripreṣitasya | paripreṣitayoḥ | paripreṣitānām |
Locative | paripreṣite | paripreṣitayoḥ | paripreṣiteṣu |