Declension table of ?paripreṣita

Deva

MasculineSingularDualPlural
Nominativeparipreṣitaḥ paripreṣitau paripreṣitāḥ
Vocativeparipreṣita paripreṣitau paripreṣitāḥ
Accusativeparipreṣitam paripreṣitau paripreṣitān
Instrumentalparipreṣitena paripreṣitābhyām paripreṣitaiḥ paripreṣitebhiḥ
Dativeparipreṣitāya paripreṣitābhyām paripreṣitebhyaḥ
Ablativeparipreṣitāt paripreṣitābhyām paripreṣitebhyaḥ
Genitiveparipreṣitasya paripreṣitayoḥ paripreṣitānām
Locativeparipreṣite paripreṣitayoḥ paripreṣiteṣu

Compound paripreṣita -

Adverb -paripreṣitam -paripreṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria