Declension table of ?paripoṭaka

Deva

MasculineSingularDualPlural
Nominativeparipoṭakaḥ paripoṭakau paripoṭakāḥ
Vocativeparipoṭaka paripoṭakau paripoṭakāḥ
Accusativeparipoṭakam paripoṭakau paripoṭakān
Instrumentalparipoṭakena paripoṭakābhyām paripoṭakaiḥ paripoṭakebhiḥ
Dativeparipoṭakāya paripoṭakābhyām paripoṭakebhyaḥ
Ablativeparipoṭakāt paripoṭakābhyām paripoṭakebhyaḥ
Genitiveparipoṭakasya paripoṭakayoḥ paripoṭakānām
Locativeparipoṭake paripoṭakayoḥ paripoṭakeṣu

Compound paripoṭaka -

Adverb -paripoṭakam -paripoṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria