Declension table of ?paripoṭakaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | paripoṭakaḥ | paripoṭakau | paripoṭakāḥ |
Vocative | paripoṭaka | paripoṭakau | paripoṭakāḥ |
Accusative | paripoṭakam | paripoṭakau | paripoṭakān |
Instrumental | paripoṭakena | paripoṭakābhyām | paripoṭakaiḥ paripoṭakebhiḥ |
Dative | paripoṭakāya | paripoṭakābhyām | paripoṭakebhyaḥ |
Ablative | paripoṭakāt | paripoṭakābhyām | paripoṭakebhyaḥ |
Genitive | paripoṭakasya | paripoṭakayoḥ | paripoṭakānām |
Locative | paripoṭake | paripoṭakayoḥ | paripoṭakeṣu |