Declension table of ?paripālanīyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | paripālanīyaḥ | paripālanīyau | paripālanīyāḥ |
Vocative | paripālanīya | paripālanīyau | paripālanīyāḥ |
Accusative | paripālanīyam | paripālanīyau | paripālanīyān |
Instrumental | paripālanīyena | paripālanīyābhyām | paripālanīyaiḥ paripālanīyebhiḥ |
Dative | paripālanīyāya | paripālanīyābhyām | paripālanīyebhyaḥ |
Ablative | paripālanīyāt | paripālanīyābhyām | paripālanīyebhyaḥ |
Genitive | paripālanīyasya | paripālanīyayoḥ | paripālanīyānām |
Locative | paripālanīye | paripālanīyayoḥ | paripālanīyeṣu |