Declension table of ?paripālanīya

Deva

MasculineSingularDualPlural
Nominativeparipālanīyaḥ paripālanīyau paripālanīyāḥ
Vocativeparipālanīya paripālanīyau paripālanīyāḥ
Accusativeparipālanīyam paripālanīyau paripālanīyān
Instrumentalparipālanīyena paripālanīyābhyām paripālanīyaiḥ paripālanīyebhiḥ
Dativeparipālanīyāya paripālanīyābhyām paripālanīyebhyaḥ
Ablativeparipālanīyāt paripālanīyābhyām paripālanīyebhyaḥ
Genitiveparipālanīyasya paripālanīyayoḥ paripālanīyānām
Locativeparipālanīye paripālanīyayoḥ paripālanīyeṣu

Compound paripālanīya -

Adverb -paripālanīyam -paripālanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria