Declension table of ?paripāṇḍiman

Deva

MasculineSingularDualPlural
Nominativeparipāṇḍimā paripāṇḍimānau paripāṇḍimānaḥ
Vocativeparipāṇḍiman paripāṇḍimānau paripāṇḍimānaḥ
Accusativeparipāṇḍimānam paripāṇḍimānau paripāṇḍimnaḥ
Instrumentalparipāṇḍimnā paripāṇḍimabhyām paripāṇḍimabhiḥ
Dativeparipāṇḍimne paripāṇḍimabhyām paripāṇḍimabhyaḥ
Ablativeparipāṇḍimnaḥ paripāṇḍimabhyām paripāṇḍimabhyaḥ
Genitiveparipāṇḍimnaḥ paripāṇḍimnoḥ paripāṇḍimnām
Locativeparipāṇḍimni paripāṇḍimani paripāṇḍimnoḥ paripāṇḍimasu

Compound paripāṇḍima -

Adverb -paripāṇḍimam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria